References

RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Context
RCūM, 10, 126.2
  kāntapātrasthitaṃ rātrau tilajaprativāpakam //Context
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Context
RCūM, 14, 88.1
  kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Context
RCūM, 14, 89.1
  khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RCūM, 14, 156.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Context
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 16, 85.1
  tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /Context
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Context
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 34.1
  vitastyā saṃmitāṃ kāntalohena parinirmitām /Context
RCūM, 5, 40.1
  kāntalohamayīṃ khārīṃ dadyād gandhasya copari /Context
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //Context