References

ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Context
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
ÅK, 1, 26, 140.2
  kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //Context
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Context
BhPr, 1, 8, 49.2
  kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //Context
BhPr, 1, 8, 49.2
  kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //Context
BhPr, 1, 8, 51.1
  sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /Context
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Context
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Context
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Context
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Context
MPālNigh, 4, 66.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Context
RAdhy, 1, 146.2
  catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //Context
RAdhy, 1, 149.1
  aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /Context
RAdhy, 1, 260.2
  kāntalohe tathā rūpye vaṅge nāge tathaiva ca //Context
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Context
RAdhy, 1, 431.2
  tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //Context
RAdhy, 1, 432.1
  tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /Context
RAdhy, 1, 470.1
  kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /Context
RArṇ, 11, 80.2
  abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //Context
RArṇ, 11, 81.1
  kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /Context
RArṇ, 11, 162.2
  rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā //Context
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Context
RArṇ, 12, 155.1
  tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /Context
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Context
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Context
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Context
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Context
RArṇ, 12, 350.1
  vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 12, 354.1
  bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /Context
RArṇ, 12, 359.1
  āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /Context
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Context
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Context
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Context
RArṇ, 13, 29.1
  tīkṣṇamāraṃ tathā hema pāradena samanvitam /Context
RArṇ, 13, 30.1
  tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /Context
RArṇ, 14, 5.1
  vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /Context
RArṇ, 14, 49.1
  vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /Context
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 14, 66.2
  tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam //Context
RArṇ, 14, 69.2
  hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //Context
RArṇ, 14, 92.1
  śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /Context
RArṇ, 14, 98.1
  tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam /Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Context
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Context
RArṇ, 14, 161.1
  kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /Context
RArṇ, 15, 11.1
  kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /Context
RArṇ, 15, 83.2
  tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /Context
RArṇ, 15, 114.1
  kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /Context
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Context
RArṇ, 15, 162.2
  jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ //Context
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //Context
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Context
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Context
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Context
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Context
RArṇ, 16, 45.1
  vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /Context
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Context
RArṇ, 17, 7.1
  indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /Context
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Context
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Context
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Context
RArṇ, 4, 25.3
  alābhe kāntalohasya yantraṃ lohena kārayet //Context
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Context
RArṇ, 4, 59.1
  mṛnmaye lohapātre vā ayaskāntamaye 'thavā /Context
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Context
RArṇ, 6, 3.0
  abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //Context
RArṇ, 6, 40.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RArṇ, 6, 45.1
  bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /Context
RArṇ, 6, 45.2
  cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye //Context
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Context
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Context
RArṇ, 6, 50.2
  bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //Context
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Context
RArṇ, 6, 57.1
  na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /Context
RArṇ, 6, 57.1
  na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /Context
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Context
RArṇ, 6, 58.3
  kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //Context
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Context
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Context
RArṇ, 6, 81.2
  snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Context
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Context
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Context
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Context
RArṇ, 7, 141.1
  ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /Context
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Context
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Context
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Context
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Context
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Context
RArṇ, 9, 7.1
  cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /Context
RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Context
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Context
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Context
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Context
RājNigh, 13, 37.2
  kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā //Context
RājNigh, 13, 37.2
  kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā //Context
RājNigh, 13, 37.2
  kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā //Context
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Context
RājNigh, 13, 39.1
  ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ /Context
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Context
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context
RCint, 8, 251.2
  tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam //Context
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Context
RCūM, 10, 126.2
  kāntapātrasthitaṃ rātrau tilajaprativāpakam //Context
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Context
RCūM, 14, 88.1
  kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Context
RCūM, 14, 89.1
  khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RCūM, 14, 156.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Context
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 16, 85.1
  tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /Context
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Context
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 34.1
  vitastyā saṃmitāṃ kāntalohena parinirmitām /Context
RCūM, 5, 40.1
  kāntalohamayīṃ khārīṃ dadyād gandhasya copari /Context
RCūM, 5, 71.2
  tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //Context
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Context
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Context
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Context
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Context
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Context
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Context
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Context
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Context
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Context
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RMañj, 5, 55.1
  tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam /Context
RMañj, 5, 71.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 5, 115.1
  vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam /Context
RPSudh, 5, 131.1
  mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /Context
RPSudh, 6, 67.1
  kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /Context
RRÅ, R.kh., 3, 20.2
  taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //Context
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Context
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Context
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Context
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Context
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Context
RRÅ, R.kh., 9, 5.2
  kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //Context
RRÅ, R.kh., 9, 10.2
  secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //Context
RRÅ, R.kh., 9, 15.2
  catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //Context
RRÅ, R.kh., 9, 22.2
  kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //Context
RRÅ, R.kh., 9, 32.2
  nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //Context
RRÅ, R.kh., 9, 42.1
  mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Context
RRÅ, R.kh., 9, 50.1
  kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /Context
RRÅ, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Context
RRÅ, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 10, 67.1
  gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /Context
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Context
RRÅ, V.kh., 14, 19.1
  abhāve vyomasattvasya kāntapāṣāṇasattvakam /Context
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Context
RRÅ, V.kh., 16, 2.1
  bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /Context
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Context
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Context
RRÅ, V.kh., 16, 6.1
  sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /Context
RRÅ, V.kh., 17, 45.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Context
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Context
RRÅ, V.kh., 18, 58.1
  hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /Context
RRÅ, V.kh., 18, 65.1
  kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 68.1
  kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /Context
RRÅ, V.kh., 18, 80.1
  kāṃtatārāradrutayo dviguṇāḥ samukhe rase /Context
RRÅ, V.kh., 18, 85.1
  tārā kāṃtadrutayo jāryā saptaguṇā rase /Context
RRÅ, V.kh., 18, 91.2
  pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //Context
RRÅ, V.kh., 18, 135.2
  vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //Context
RRÅ, V.kh., 18, 144.2
  tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam //Context
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Context
RRÅ, V.kh., 3, 56.0
  kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //Context
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Context
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Context
RRÅ, V.kh., 7, 89.2
  kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam //Context
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Context
RRÅ, V.kh., 8, 104.1
  ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /Context
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Context
RRÅ, V.kh., 9, 6.1
  bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /Context
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Context
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Context
RRS, 10, 29.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Context
RRS, 2, 161.1
  kāntapātrasthitaṃ rātrau tilajaprativāpakam /Context
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Context
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Context
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context
RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Context
RSK, 2, 35.2
  kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Context
ŚdhSaṃh, 2, 12, 3.2
  kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //Context
ŚdhSaṃh, 2, 12, 204.1
  bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu /Context