References

RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Context
RCūM, 14, 40.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Context
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Context
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Context
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Context