References

RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 1, 12.1
  sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi /Context
RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Context
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Context
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Context
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Context
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Context
RMañj, 2, 10.1
  svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /Context
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Context
RMañj, 2, 27.2
  adhasthaṃ rasasindūraṃ sarvakarmasu yojayet //Context
RMañj, 2, 29.3
  adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //Context
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Context
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Context
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Context
RMañj, 2, 36.2
  śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //Context
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Context
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Context
RMañj, 2, 61.2
  vardhante sarva evaite rasasevāvidhau nṛṇām //Context
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Context
RMañj, 3, 19.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Context
RMañj, 3, 21.2
  sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //Context
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Context
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Context
RMañj, 3, 45.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Context
RMañj, 3, 48.1
  mriyate nāma sandehaḥ sarvarogeṣu yojayet /Context
RMañj, 3, 53.2
  sarvarogaharaṃ vyoma jāyate yogavāhakam //Context
RMañj, 3, 63.1
  etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /Context
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Context
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Context
RMañj, 3, 68.2
  naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 4, 10.3
  vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //Context
RMañj, 4, 11.2
  yojayet sarvarogeṣu na vikāraṃ karoti hi //Context
RMañj, 4, 21.1
  dadedvai sarvarogeṣu mṛtāśini hitāśini /Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RMañj, 4, 32.2
  sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //Context
RMañj, 5, 5.2
  adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //Context
RMañj, 5, 31.2
  mriyate nātra sandehaḥ sarvayogeṣu yojayet //Context
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Context
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Context
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Context
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RMañj, 6, 9.2
  ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //Context
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Context
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Context
RMañj, 6, 32.1
  khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /Context
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Context
RMañj, 6, 47.2
  sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //Context
RMañj, 6, 53.3
  śītabhañjīraso nāma sarvajvaravināśakaḥ //Context
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Context
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Context
RMañj, 6, 76.2
  maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //Context
RMañj, 6, 78.2
  navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //Context
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Context
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Context
RMañj, 6, 103.2
  sarvasya samabhāgena viṣeṇa paridhūpayet //Context
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Context
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Context
RMañj, 6, 138.2
  catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //Context
RMañj, 6, 140.1
  tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /Context
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Context
RMañj, 6, 142.0
  rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //Context
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Context
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Context
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Context
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Context
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Context
RMañj, 6, 204.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Context
RMañj, 6, 211.1
  jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /Context
RMañj, 6, 227.2
  tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //Context
RMañj, 6, 233.1
  rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /Context
RMañj, 6, 233.1
  rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /Context
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Context
RMañj, 6, 248.1
  paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RMañj, 6, 294.1
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Context
RMañj, 6, 316.1
  mardayedbhāvayetsarvānekaviṃśativārakān /Context
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Context
RMañj, 6, 318.1
  ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /Context
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Context
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Context
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Context
RMañj, 6, 340.1
  recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /Context
RMañj, 6, 342.1
  sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /Context
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Context