Fundstellen

RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 11, 32.2
  svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //Kontext
RCūM, 11, 50.2
  īṣatpītā gurusnigdhā pītikā viṣanāśinī //Kontext
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Kontext
RCūM, 11, 70.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 12, 8.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Kontext
RCūM, 12, 14.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 45.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 48.3
  nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Kontext
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Kontext
RCūM, 14, 78.1
  drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham /Kontext
RCūM, 14, 84.1
  yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Kontext
RCūM, 14, 85.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Kontext
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Kontext
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Kontext
RCūM, 5, 70.1
  na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /Kontext