References

RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Context
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Context
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Context
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Context
RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Context
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Context
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Context
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Context
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RājNigh, 13, 181.1
  na nimno nirmalo gātramasṛṇo gurudīptikaḥ /Context
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 205.1
  śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /Context
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Context
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Context