Fundstellen

RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Kontext
RRÅ, R.kh., 3, 12.1
  piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /Kontext
RRÅ, R.kh., 6, 3.2
  muñcatyagnau vinikṣipte pināko dalasaṃcayam //Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Kontext
RRÅ, R.kh., 8, 5.1
  patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /Kontext
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RRÅ, R.kh., 8, 11.2
  hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 27.2
  liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Kontext
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 39.2
  rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Kontext
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 51.2
  kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet //Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 8, 68.1
  mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Kontext
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Kontext
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Kontext
RRÅ, R.kh., 9, 7.1
  kṛtvā patrāṇi taptāni saptavārāṇi secayet /Kontext
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, R.kh., 9, 21.2
  patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //Kontext
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Kontext
RRÅ, V.kh., 10, 9.1
  lohasya kuṭyamānasya sutaptasya dalāni vai /Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 15, 6.2
  kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //Kontext
RRÅ, V.kh., 15, 9.2
  anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 15, 27.1
  nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /Kontext
RRÅ, V.kh., 15, 39.1
  tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /Kontext
RRÅ, V.kh., 15, 39.2
  gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //Kontext
RRÅ, V.kh., 15, 41.1
  tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /Kontext
RRÅ, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Kontext
RRÅ, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÅ, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 17, 2.1
  śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /Kontext
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÅ, V.kh., 17, 7.1
  amlavargeṇa patrāṇi kṣiped gharme dinatrayam /Kontext
RRÅ, V.kh., 17, 7.2
  tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //Kontext
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Kontext
RRÅ, V.kh., 17, 22.1
  uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 176.2
  śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 70.2
  tena nāgasya patrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÅ, V.kh., 20, 80.1
  ekīkṛtya samāvartya tena patrāṇi kārayet /Kontext
RRÅ, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 114.2
  svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 141.1
  sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet /Kontext
RRÅ, V.kh., 3, 92.2
  abhrapatrādyuparasān śuddhihetostu pācayet //Kontext
RRÅ, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 118.0
  kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //Kontext
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 80.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Kontext
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Kontext
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 145.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 152.1
  śulbapatrāṇi taptāni āranāle vinikṣipet /Kontext
RRÅ, V.kh., 4, 153.1
  tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Kontext
RRÅ, V.kh., 5, 9.2
  anena sitasvarṇasya patraṃ liptvā puṭe pacet //Kontext
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 13.1
  tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /Kontext
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Kontext
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Kontext
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 7, 66.2
  śuddhāni nāgapatrāṇi samamānena lepayet //Kontext
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 75.2
  karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //Kontext
RRÅ, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Kontext
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Kontext
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Kontext
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Kontext
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Kontext
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Kontext
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 8, 139.1
  nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext
RRÅ, V.kh., 8, 142.2
  dattvā dalasya saṃrudhya samyaggajapuṭe pacet //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 16.1
  mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /Kontext
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Kontext
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Kontext
RRÅ, V.kh., 9, 64.2
  liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Kontext
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Kontext
RRÅ, V.kh., 9, 98.2
  caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Kontext