Fundstellen

ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Kontext
ÅK, 2, 1, 222.1
  raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /Kontext
BhPr, 2, 3, 134.3
  prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //Kontext
BhPr, 2, 3, 239.1
  jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /Kontext
RAdhy, 1, 42.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 45.1
  auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /Kontext
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Kontext
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RAdhy, 1, 377.2
  svedanasvedanasyānte jalena kṣālayettathā //Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 11, 164.2
  mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //Kontext
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Kontext
RArṇ, 7, 71.0
  kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //Kontext
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Kontext
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Kontext
RCint, 8, 166.1
  nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /Kontext
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Kontext
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Kontext
RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Kontext
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 14, 196.1
  prakṣālya ravakānāśu samādāya prayatnataḥ /Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Kontext
RCūM, 16, 20.1
  kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /Kontext
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Kontext
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Kontext
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Kontext
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Kontext
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Kontext
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Kontext
RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Kontext
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Kontext
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Kontext
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RRÅ, R.kh., 7, 2.2
  jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //Kontext
RRÅ, R.kh., 7, 2.2
  jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //Kontext
RRÅ, R.kh., 7, 12.0
  kṣālayedāranālena sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Kontext
RRÅ, R.kh., 9, 30.2
  saptadhā triphalākvāthe jalena kṣālayetpunaḥ //Kontext
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Kontext
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Kontext
RRÅ, V.kh., 13, 34.2
  kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //Kontext
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Kontext
RRÅ, V.kh., 14, 9.2
  caturguṇena vastreṇa kṣālayennirmalo bhavet //Kontext
RRÅ, V.kh., 14, 45.2
  rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //Kontext
RRÅ, V.kh., 15, 44.2
  cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //Kontext
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Kontext
RRÅ, V.kh., 17, 7.2
  tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //Kontext
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Kontext
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Kontext
RRÅ, V.kh., 4, 153.1
  tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRÅ, V.kh., 8, 78.2
  caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Kontext
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Kontext
RRS, 3, 97.3
  kṣālayedāranālena sarvarogeṣu yojayet //Kontext
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Kontext
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Kontext
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Kontext
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Kontext
RSK, 2, 18.2
  vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ //Kontext
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Kontext
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Kontext