References

RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 4, 22.1
  kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /Context
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Context
RRS, 4, 25.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RRS, 4, 25.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RRS, 4, 51.1
  komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /Context
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RRS, 5, 75.1
  paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /Context
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Context
RRS, 5, 196.1
  pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /Context
RRS, 5, 196.1
  pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /Context
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context