References

RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Context
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Context
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Context
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Context
RHT, 4, 4.2
  bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //Context
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Context
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Context