References

RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Context
RMañj, 6, 64.2
  mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //Context
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Context
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Context
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Context
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Context