References

RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Context
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Context
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Context
RPSudh, 2, 60.1
  tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /Context
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Context
RPSudh, 2, 91.2
  mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //Context
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Context
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 4, 5.1
  rasajaṃ rasavedhena jāyate hema sundaraṃ /Context
RPSudh, 4, 22.2
  kailāsaśikharājjātaṃ sahajaṃ tadudīritam //Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Context
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Context
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Context
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Context
RPSudh, 5, 79.2
  prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //Context
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Context
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Context
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Context
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Context
RPSudh, 6, 11.1
  saurāṣṭradeśe saṃjātā khanijā tuvarī matā /Context
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Context
RPSudh, 7, 5.1
  gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context