Fundstellen

RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Kontext
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Kontext
RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Kontext
RRÅ, R.kh., 3, 27.2
  marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //Kontext
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Kontext
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Kontext
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 25.3
  pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Kontext
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 37.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /Kontext
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Kontext
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Kontext
RRÅ, V.kh., 13, 69.0
  śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //Kontext
RRÅ, V.kh., 13, 70.3
  pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //Kontext
RRÅ, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Kontext
RRÅ, V.kh., 14, 97.2
  dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 19.2
  jāyate mūrtibaddhasya rākṣaso vaḍavāmukham //Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Kontext
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Kontext
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Kontext
RRÅ, V.kh., 17, 25.2
  ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Kontext
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Kontext
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Kontext
RRÅ, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Kontext
RRÅ, V.kh., 19, 69.2
  chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Kontext
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Kontext
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Kontext
RRÅ, V.kh., 19, 103.2
  samyagbhavati jāvādi varṇaiḥ parimalairapi //Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Kontext
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Kontext
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÅ, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Kontext
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Kontext
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Kontext
RRÅ, V.kh., 5, 55.1
  drāvayitvā kṣipettaile putrajīvotthite punaḥ /Kontext
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 7, 48.1
  candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Kontext
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 50.2
  tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext