References

RCūM, 10, 82.1
  tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /Context
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Context
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Context
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
RCūM, 10, 130.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Context
RCūM, 11, 69.1
  himavatpādaśikhare kaṅkuṣṭhamupajāyate /Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 11, 96.1
  iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /Context
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Context
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Context
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Context
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Context
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Context
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Context
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Context
RCūM, 14, 115.1
  etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /Context
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Context
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Context
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Context
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Context
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 14, 204.1
  tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RCūM, 15, 16.1
  evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /Context
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Context
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Context
RCūM, 15, 61.2
  kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //Context
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RCūM, 5, 59.2
  vahnimṛtsnā bhavedghoravahnitāpasahā khalu //Context