References

RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 115.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Context
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Context
RCint, 5, 16.2
  tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati //Context
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Context
RCint, 6, 26.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Context
RCint, 6, 62.1
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /Context
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Context
RCint, 7, 49.2
  mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //Context
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Context
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Context
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context