References

BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Context
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Context
BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Context
BhPr, 1, 8, 35.0
  vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //Context
BhPr, 1, 8, 39.2
  utpannāni śarīrebhyo lohāni vividhāni ca /Context
BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Context
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Context
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Context
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Context
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Context
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Context
BhPr, 1, 8, 160.1
  himavatpādaśikhare kaṅkuṣṭhamupajāyate /Context
BhPr, 1, 8, 197.2
  daityasya rudhirājjātastarur aśvatthasannibhaḥ /Context
BhPr, 2, 3, 7.3
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
BhPr, 2, 3, 14.1
  nirutthaṃ jāyate bhasma sarvakarmasu yojayet /Context
BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Context
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Context