References

RRÅ, R.kh., 2, 8.1
  suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /Context
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, R.kh., 9, 49.2
  sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //Context
RRÅ, V.kh., 10, 44.1
  grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /Context
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Context
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Context
RRÅ, V.kh., 12, 10.1
  taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 18, 3.1
  eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /Context
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Context
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Context
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Context
RRÅ, V.kh., 19, 85.1
  dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /Context
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Context