Fundstellen

RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Kontext
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Kontext
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Kontext
RCūM, 11, 80.1
  sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /Kontext
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Kontext
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Kontext
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Kontext
RCūM, 15, 59.1
  maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Kontext