Fundstellen

RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Kontext
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RHT, 18, 25.2
  kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //Kontext
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Kontext
RHT, 2, 18.1
  bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /Kontext
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Kontext
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Kontext
RHT, 7, 2.1
  sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /Kontext
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Kontext
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Kontext