References

RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Context
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Context
RMañj, 3, 42.3
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //Context
RMañj, 3, 58.1
  bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /Context
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Context
RMañj, 3, 87.2
  amlavargayute cādau dinam ardhaṃ vibhāvayet //Context
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Context
RMañj, 5, 4.1
  mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Context
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Context
RMañj, 6, 43.1
  kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /Context
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Context
RMañj, 6, 72.1
  eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /Context
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Context
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Context
RMañj, 6, 146.1
  cālayellohadaṇḍena hyavatārya vibhāvayet /Context
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Context
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Context
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Context
RMañj, 6, 163.1
  etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /Context
RMañj, 6, 173.1
  daśamūlakaṣāyeṇa bhāvayetpraharadvayam /Context
RMañj, 6, 200.1
  jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /Context
RMañj, 6, 210.1
  droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /Context
RMañj, 6, 218.1
  kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Context
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Context
RMañj, 6, 291.1
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /Context
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Context
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Context
RMañj, 6, 292.2
  padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //Context
RMañj, 6, 302.1
  raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /Context
RMañj, 6, 316.1
  mardayedbhāvayetsarvānekaviṃśativārakān /Context
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Context