References

RRÅ, R.kh., 2, 31.1
  kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /Context
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Context
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Context
RRÅ, R.kh., 4, 9.2
  tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //Context
RRÅ, R.kh., 4, 27.2
  kuraṇṭakarasairbhāvyam ātape mardayedrasam //Context
RRÅ, R.kh., 5, 41.2
  kuliśaṃ bhāvitaṃ manaḥśilā //Context
RRÅ, R.kh., 5, 43.1
  vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /Context
RRÅ, R.kh., 6, 8.1
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /Context
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Context
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Context
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Context
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Context
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Context
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
RRÅ, R.kh., 7, 33.2
  muktācūrṇaṃ samādāya karakāmbuvibhāvitam //Context
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Context
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Context
RRÅ, R.kh., 7, 39.1
  bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ /Context
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Context
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Context
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Context
RRÅ, R.kh., 8, 8.2
  bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //Context
RRÅ, R.kh., 8, 75.2
  liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //Context
RRÅ, R.kh., 8, 77.1
  yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /Context
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Context
RRÅ, R.kh., 9, 17.2
  dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //Context
RRÅ, R.kh., 9, 19.1
  dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Context
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Context
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Context
RRÅ, R.kh., 9, 27.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Context
RRÅ, R.kh., 9, 41.1
  bhāvayettu dravenaiva puṭānte yāmamātrakam /Context
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Context
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Context
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Context
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 55.1
  tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /Context
RRÅ, V.kh., 10, 60.1
  bhāvayedamlavargeṇa tridinaṃ hyātape khare /Context
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Context
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 64.1
  gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Context
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Context
RRÅ, V.kh., 10, 67.2
  śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //Context
RRÅ, V.kh., 10, 70.1
  gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /Context
RRÅ, V.kh., 10, 70.2
  jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //Context
RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Context
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Context
RRÅ, V.kh., 10, 79.1
  kośātakīdalarasairbhāvayeddinasaptakam /Context
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Context
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 10, 86.1
  saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /Context
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Context
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Context
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Context
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Context
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Context
RRÅ, V.kh., 12, 41.2
  ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //Context
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Context
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Context
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Context
RRÅ, V.kh., 13, 3.2
  itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //Context
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Context
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Context
RRÅ, V.kh., 13, 29.1
  mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /Context
RRÅ, V.kh., 13, 32.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Context
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Context
RRÅ, V.kh., 13, 37.3
  gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /Context
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Context
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Context
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Context
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Context
RRÅ, V.kh., 13, 71.1
  gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 13, 73.1
  sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /Context
RRÅ, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Context
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Context
RRÅ, V.kh., 14, 4.1
  catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /Context
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Context
RRÅ, V.kh., 14, 35.1
  bhāvayedabhiṣekeṇa pūrvavatśatavārakam /Context
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Context
RRÅ, V.kh., 15, 20.1
  bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 22.1
  raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /Context
RRÅ, V.kh., 15, 26.1
  yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /Context
RRÅ, V.kh., 15, 80.1
  dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /Context
RRÅ, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Context
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Context
RRÅ, V.kh., 15, 102.2
  pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //Context
RRÅ, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Context
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Context
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Context
RRÅ, V.kh., 17, 5.1
  vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /Context
RRÅ, V.kh., 17, 16.2
  mardayedbhāvayed gharme tato dārvī suvarcalam //Context
RRÅ, V.kh., 17, 17.2
  mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //Context
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Context
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Context
RRÅ, V.kh., 17, 31.1
  athavā chāgamūtreṇa bhāvayet kapitiṃdujam /Context
RRÅ, V.kh., 17, 34.1
  bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /Context
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Context
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Context
RRÅ, V.kh., 17, 38.1
  kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /Context
RRÅ, V.kh., 17, 39.1
  sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /Context
RRÅ, V.kh., 17, 40.2
  bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //Context
RRÅ, V.kh., 17, 42.1
  śatadhā naramūtreṇa bhāvayeddevadālikām /Context
RRÅ, V.kh., 17, 43.1
  suradālībhavaṃ bhasma naramūtreṇa bhāvitam /Context
RRÅ, V.kh., 17, 46.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Context
RRÅ, V.kh., 17, 51.2
  cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //Context
RRÅ, V.kh., 17, 53.2
  lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //Context
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Context
RRÅ, V.kh., 17, 56.2
  saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /Context
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Context
RRÅ, V.kh., 18, 174.2
  bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //Context
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Context
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Context
RRÅ, V.kh., 19, 72.1
  bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Context
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Context
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Context
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Context
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Context
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Context
RRÅ, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Context
RRÅ, V.kh., 3, 83.1
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /Context
RRÅ, V.kh., 3, 88.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Context
RRÅ, V.kh., 3, 94.2
  bhāvayedamlavargeṇa tīvragharme dināvadhi //Context
RRÅ, V.kh., 3, 100.1
  ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Context
RRÅ, V.kh., 4, 13.2
  bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //Context
RRÅ, V.kh., 4, 16.2
  bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 20.1
  chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /Context
RRÅ, V.kh., 4, 23.2
  karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //Context
RRÅ, V.kh., 4, 25.1
  tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /Context
RRÅ, V.kh., 4, 29.2
  snigdhakhalve karāṅgulyā devadālīdrave plutam //Context
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Context
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Context
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Context
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Context
RRÅ, V.kh., 5, 19.1
  bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /Context
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Context
RRÅ, V.kh., 6, 31.1
  krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /Context
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Context
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Context
RRÅ, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 35.1
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /Context
RRÅ, V.kh., 7, 35.2
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //Context
RRÅ, V.kh., 7, 37.2
  pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 7, 38.2
  evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //Context
RRÅ, V.kh., 7, 42.1
  eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /Context
RRÅ, V.kh., 7, 72.2
  bhāvayet khoṭayet paścāt karṣaike drutasūtake //Context
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Context
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Context
RRÅ, V.kh., 8, 17.1
  viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /Context
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Context
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Context
RRÅ, V.kh., 8, 57.2
  saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //Context
RRÅ, V.kh., 9, 12.1
  kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /Context
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Context
RRÅ, V.kh., 9, 50.2
  saptadhā bhāvayed gharme somavallyā dravairdinam //Context