References

RMañj, 3, 84.1
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Context
RMañj, 3, 91.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //Context
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Context
RMañj, 5, 11.2
  etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //Context
RMañj, 5, 17.1
  kṣayonmādagadārtānāṃ śamanaṃ paramucyate /Context
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Context
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Context
RMañj, 6, 23.2
  chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut //Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Context
RMañj, 6, 114.1
  dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /Context
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Context
RMañj, 6, 166.2
  kāse śvāse kṣaye gulme pramehe viṣamajvare //Context
RMañj, 6, 189.2
  vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Context