References

RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Context
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Context
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Context
RArṇ, 11, 204.1
  śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /Context
RArṇ, 11, 205.1
  kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /Context
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Context
RArṇ, 12, 133.2
  śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //Context
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Context
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Context
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Context
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 13, 17.1
  kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ /Context
RArṇ, 14, 92.1
  śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /Context
RArṇ, 14, 92.2
  vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //Context
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Context
RArṇ, 15, 32.1
  śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /Context
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Context
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Context
RArṇ, 17, 95.2
  godhāvatī vajravallī śvetārkaḥ śakravāruṇī //Context
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Context
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Context
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Context
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 5, 33.1
  saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /Context
RArṇ, 6, 2.4
  pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //Context
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Context
RArṇ, 6, 68.1
  śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /Context
RArṇ, 6, 94.1
  mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /Context
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Context
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Context
RArṇ, 6, 127.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Context
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Context
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Context
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Context
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Context
RArṇ, 7, 83.1
  gairikaṃ trividhaṃ raktahemakevalabhedataḥ /Context
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Context
RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Context
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Context
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Context
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Context
RArṇ, 8, 4.2
  ekaikamabhrake caiva śvetapītāruṇaḥ site //Context
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Context
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context