References

RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Context
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Context
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Context
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Context
RCint, 3, 136.1
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /Context
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Context
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Context
RCint, 7, 9.1
  āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /Context
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Context
RCint, 7, 15.1
  antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /Context
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Context
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Context
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Context
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Context
RCint, 8, 221.1
  rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context