Fundstellen

BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Kontext
BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Kontext
BhPr, 1, 8, 9.2
  dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //Kontext
BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Kontext
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Kontext
BhPr, 1, 8, 89.2
  śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /Kontext
BhPr, 1, 8, 104.1
  carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /Kontext
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Kontext
BhPr, 1, 8, 116.2
  krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //Kontext
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Kontext
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Kontext
BhPr, 1, 8, 169.2
  sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /Kontext
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Kontext
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Kontext
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Kontext
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Kontext
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Kontext
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Kontext