Fundstellen

RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Kontext
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Kontext
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Kontext
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Kontext
RājNigh, 13, 71.1
  śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /Kontext
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Kontext
RājNigh, 13, 161.1
  gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /Kontext
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Kontext
RājNigh, 13, 171.1
  kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext