Fundstellen

RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Kontext
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Kontext
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Kontext
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Kontext
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Kontext
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Kontext
RArṇ, 16, 78.1
  palāśanimbabilvākṣakārpāsakaṭutumbinī /Kontext
RArṇ, 17, 58.2
  śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //Kontext
RArṇ, 17, 60.1
  daradaṃ kiṃśukarasaṃ raktacitrakameva ca /Kontext
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Kontext
RArṇ, 17, 87.2
  mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //Kontext
RArṇ, 17, 133.1
  śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Kontext
RArṇ, 5, 30.2
  tilāpāmārgakadalī palāśaśigrumocikāḥ /Kontext
RArṇ, 5, 39.3
  kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //Kontext
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Kontext
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext
RArṇ, 8, 76.1
  vāsakena vibhītena śākakiṃśukaśigrubhiḥ /Kontext
RArṇ, 8, 80.1
  mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam /Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Kontext