Fundstellen

RRÅ, R.kh., 4, 15.1
  sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /Kontext
RRÅ, R.kh., 8, 85.2
  daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Kontext
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Kontext
RRÅ, R.kh., 9, 37.2
  bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam //Kontext
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Kontext
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Kontext
RRÅ, V.kh., 10, 17.1
  śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /Kontext
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Kontext
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Kontext
RRÅ, V.kh., 10, 71.2
  vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //Kontext
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Kontext
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 13, 64.1
  mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Kontext
RRÅ, V.kh., 18, 174.1
  rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /Kontext
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Kontext
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Kontext
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext
RRÅ, V.kh., 2, 13.2
  kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //Kontext
RRÅ, V.kh., 3, 10.1
  palāśāṅkolavijayā meghanādārkasarṣapāḥ /Kontext
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Kontext
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 6, 9.2
  śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //Kontext
RRÅ, V.kh., 6, 26.1
  śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /Kontext
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Kontext
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Kontext
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Kontext
RRÅ, V.kh., 7, 11.2
  pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 8, 24.1
  śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /Kontext
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Kontext