References

ŚdhSaṃh, 2, 11, 21.1
  bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /Context
ŚdhSaṃh, 2, 11, 22.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //Context
ŚdhSaṃh, 2, 11, 24.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
ŚdhSaṃh, 2, 11, 42.1
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet /Context
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Context
ŚdhSaṃh, 2, 11, 53.2
  mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //Context
ŚdhSaṃh, 2, 11, 73.2
  tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //Context
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Context
ŚdhSaṃh, 2, 11, 81.1
  matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /Context
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Context
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Context
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Context
ŚdhSaṃh, 2, 12, 166.2
  śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake //Context
ŚdhSaṃh, 2, 12, 175.1
  tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /Context
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Context
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Context
ŚdhSaṃh, 2, 12, 227.2
  saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //Context
ŚdhSaṃh, 2, 12, 230.2
  tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //Context