Fundstellen

BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 48.1
  bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /Kontext
BhPr, 2, 3, 49.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /Kontext
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Kontext
BhPr, 2, 3, 76.2
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //Kontext
BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Kontext
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Kontext
BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Kontext
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Kontext
BhPr, 2, 3, 222.1
  sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /Kontext
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Kontext
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Kontext
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Kontext