References

RRS, 10, 6.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Context
RRS, 10, 16.1
  pāṣāṇarahitā raktā raktavargānusādhitā /Context
RRS, 11, 55.2
  rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //Context
RRS, 11, 113.1
  palāśabījakaṃ raktajambīrāmlena sūtakam /Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Context
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Context
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 3, 47.2
  atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam //Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Context
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Context
RRS, 3, 145.2
  śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā //Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Context
RRS, 5, 44.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Context
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Context
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Context
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Context
RRS, 5, 205.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Context
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Context
RRS, 7, 31.1
  baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /Context