References

RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Context
RCūM, 10, 36.1
  raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /Context
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Context
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RCūM, 11, 56.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Context
RCūM, 11, 105.2
  śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //Context
RCūM, 12, 5.2
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Context
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Context
RCūM, 14, 31.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Context
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Context
RCūM, 14, 106.2
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Context
RCūM, 14, 174.2
  nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //Context
RCūM, 3, 29.2
  baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ //Context
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Context