References

RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Context
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Context
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCint, 7, 23.1
  raktasarṣapatailena lipte vāsasi dhārayet /Context
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Context
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context