References

RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Context
RCint, 6, 81.0
  vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //Context
RCint, 6, 83.1
  tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /Context
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Context
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Context
RCint, 8, 209.1
  kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /Context
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Context
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Context
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Context
RCint, 8, 273.2
  kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //Context