Fundstellen

ÅK, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
BhPr, 1, 8, 20.3
  pramehādikarogāṃśca nāśayatyacirāddhruvam //Kontext
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Kontext
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Kontext
BhPr, 1, 8, 60.1
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 64.2
  cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /Kontext
BhPr, 1, 8, 81.1
  chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /Kontext
BhPr, 1, 8, 143.4
  rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //Kontext
BhPr, 2, 3, 52.3
  pramehādikarogāṃśca nāśayatyacirād dhruvam //Kontext
BhPr, 2, 3, 72.2
  kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Kontext
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Kontext
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Kontext
BhPr, 2, 3, 116.1
  cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /Kontext
BhPr, 2, 3, 144.2
  rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //Kontext
BhPr, 2, 3, 217.2
  hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //Kontext
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Kontext
KaiNigh, 2, 21.2
  mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //Kontext
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Kontext
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Kontext
KaiNigh, 2, 31.1
  hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /Kontext
KaiNigh, 2, 38.1
  śophārśomehavastyatilohitodarapāṇḍutāḥ /Kontext
KaiNigh, 2, 145.2
  pramehanāśakṛcchardirogaghno rājavartakaḥ //Kontext
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Kontext
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
MPālNigh, 4, 13.3
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Kontext
MPālNigh, 4, 16.1
  śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /Kontext
MPālNigh, 4, 19.2
  abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //Kontext
MPālNigh, 4, 20.1
  gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /Kontext
MPālNigh, 4, 24.1
  cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /Kontext
MPālNigh, 4, 43.2
  chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /Kontext
RArṇ, 7, 14.2
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Kontext
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Kontext
RājNigh, 13, 36.2
  kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Kontext
RājNigh, 13, 73.2
  mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //Kontext
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Kontext
RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Kontext
RCint, 6, 81.0
  vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //Kontext
RCint, 6, 83.1
  tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /Kontext
RCint, 7, 118.2
  mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //Kontext
RCint, 8, 78.2
  pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam //Kontext
RCint, 8, 209.1
  kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext
RCint, 8, 273.2
  kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 56.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 10, 109.1
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /Kontext
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 79.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 14, 120.2
  mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Kontext
RCūM, 14, 144.1
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /Kontext
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Kontext
RMañj, 3, 84.1
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Kontext
RMañj, 3, 94.2
  mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //Kontext
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 44.1
  grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /Kontext
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Kontext
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Kontext
RMañj, 6, 166.2
  kāse śvāse kṣaye gulme pramehe viṣamajvare //Kontext
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Kontext
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Kontext
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Kontext
RPSudh, 4, 91.2
  baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Kontext
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 103.1
  pramehān vātajān rogān dhanurvātādikān gadān /Kontext
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Kontext
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Kontext
RPSudh, 5, 57.1
  śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /Kontext
RPSudh, 5, 100.1
  bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut /Kontext
RPSudh, 5, 117.2
  aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //Kontext
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Kontext
RRÅ, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Kontext
RRÅ, R.kh., 8, 100.2
  satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //Kontext
RRÅ, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 117.2
  mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //Kontext
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Kontext
RRS, 3, 160.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Kontext
RSK, 2, 29.2
  vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //Kontext
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Kontext
RSK, 2, 48.1
  grahaṇīpāṇḍuśophārśojvaragulmapramehakān /Kontext
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext
ŚdhSaṃh, 2, 12, 207.2
  ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //Kontext