Fundstellen

RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Kontext
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Kontext
RPSudh, 10, 47.0
  chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Kontext
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Kontext
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Kontext
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Kontext
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Kontext
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Kontext