Fundstellen

RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Kontext
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Kontext
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Kontext
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Kontext
RRÅ, V.kh., 16, 68.1
  svedayedvā divārātrau nirvāte kariṣāgninā /Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Kontext
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Kontext
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Kontext
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Kontext
RRÅ, V.kh., 20, 54.1
  karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Kontext
RRÅ, V.kh., 4, 114.1
  āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /Kontext
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Kontext
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Kontext
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Kontext
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 9, 70.2
  tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //Kontext
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Kontext
RRÅ, V.kh., 9, 83.1
  kārīṣāgnau divārātrau samuddhṛtyātha mardayet /Kontext