References

RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Context
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Context
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Context
RArṇ, 15, 57.1
  citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /Context
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Context
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Context
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Context
RArṇ, 17, 9.1
  bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /Context
RArṇ, 17, 75.2
  bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Context
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Context
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Context
RArṇ, 17, 144.1
  tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /Context
RArṇ, 7, 54.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RArṇ, 7, 92.2
  pārāvatamalakṣudramatsyadrāvakapañcakam //Context
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Context
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Context