References

ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Context
ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Context
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Context
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Context
BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Context
BhPr, 2, 3, 117.1
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ /Context
BhPr, 2, 3, 242.2
  mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Context
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Context
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Context
RArṇ, 15, 57.1
  citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /Context
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Context
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Context
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Context
RArṇ, 17, 9.1
  bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /Context
RArṇ, 17, 75.2
  bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Context
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Context
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Context
RArṇ, 17, 144.1
  tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /Context
RArṇ, 7, 54.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RArṇ, 7, 92.2
  pārāvatamalakṣudramatsyadrāvakapañcakam //Context
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Context
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Context
RCint, 3, 83.1
  ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /Context
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Context
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Context
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Context
RCūM, 14, 193.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Context
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Context
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Context
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RHT, 16, 5.1
  vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /Context
RHT, 16, 5.1
  vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /Context
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Context
RHT, 18, 42.2
  mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //Context
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Context
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Context
RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Context
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Context
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Context
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Context
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Context
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Context
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Context
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Context
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Context
RPSudh, 6, 46.2
  mahiṣasya purīṣeṇa snāyācchītena vāriṇā //Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Context
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Context
RRÅ, R.kh., 7, 14.1
  viṣṭhayā mardayetkhalve mārjārakapotayoḥ /Context
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Context
RRÅ, V.kh., 13, 8.1
  pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /Context
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Context
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Context
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Context
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RRÅ, V.kh., 5, 17.2
  rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //Context
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Context
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Context
RRÅ, V.kh., 9, 6.2
  bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /Context
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Context
RRS, 10, 8.2
  laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 76.1
  māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /Context
RRS, 2, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Context
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RRS, 5, 227.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Context
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
RSK, 2, 30.1
  karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /Context
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Context
ŚdhSaṃh, 2, 11, 58.2
  viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ //Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext