Fundstellen

RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 97.2
  śilāṃ vāsārasenāpi mardayed yāmamātrakam //Kontext
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Kontext
RPSudh, 5, 97.1
  manaḥśilā pañcaguṇā vālukāyantrake khalu /Kontext
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Kontext
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Kontext
RPSudh, 5, 125.1
  śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /Kontext
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Kontext
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Kontext
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Kontext
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Kontext