References

RArṇ, 11, 160.2
  jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //Context
RArṇ, 11, 172.1
  kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /Context
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Context
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Context
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Context
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Context
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Context
RArṇ, 12, 211.1
  kañcukī tu śilā krāntā kumārī vajrakandakam /Context
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Context
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Context
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Context
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Context
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Context
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Context
RArṇ, 12, 359.1
  āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /Context
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Context
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Context
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Context
RArṇ, 15, 202.1
  mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /Context
RArṇ, 16, 21.2
  gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //Context
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Context
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Context
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Context
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Context
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Context
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Context
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Context
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Context
RArṇ, 6, 87.1
  gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Context
RArṇ, 7, 78.1
  raktā śilā tu gomāṃse luṅgāmlena vipācitā /Context
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Context
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Context
RArṇ, 7, 149.1
  nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /Context
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Context
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Context
RArṇ, 8, 30.2
  vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //Context
RArṇ, 8, 31.3
  vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //Context
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Context
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Context
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context
RArṇ, 8, 66.2
  triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //Context
RArṇ, 8, 77.2
  śilayā ca triguṇayā kvathitenājavāriṇā //Context