Fundstellen

RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Kontext
RRS, 2, 113.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RRS, 2, 129.1
  śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /Kontext
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Kontext
RRS, 3, 91.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /Kontext
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RRS, 3, 100.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /Kontext
RRS, 3, 108.0
  manohvāsattvavat sattvam añjanānāṃ samāharet //Kontext
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 4, 62.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Kontext
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Kontext
RRS, 5, 182.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRS, 5, 183.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext