Fundstellen

RAdhy, 1, 116.1
  bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /Kontext
RAdhy, 1, 163.2
  kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 166.1
  jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /Kontext
RAdhy, 1, 167.1
  sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /Kontext
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Kontext
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Kontext
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Kontext
RAdhy, 1, 240.2
  śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //Kontext
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Kontext
RAdhy, 1, 250.2
  śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /Kontext
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Kontext
RAdhy, 1, 270.1
  nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /Kontext
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext