References

ÅK, 2, 1, 4.3
  capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //Context
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Context
BhPr, 2, 3, 150.1
  tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /Context
BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Context
BhPr, 2, 3, 167.1
  kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /Context
RAdhy, 1, 100.1
  kākamācī mahārāṣṭrī haridrā tilaparṇikā /Context
RAdhy, 1, 265.1
  śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /Context
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Context
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Context
RArṇ, 11, 164.1
  ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /Context
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Context
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Context
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Context
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Context
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Context
RArṇ, 17, 60.2
  haridre dve varārohe chāgamūtreṇa peṣayet //Context
RArṇ, 17, 83.1
  mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam /Context
RArṇ, 17, 85.1
  kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /Context
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Context
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Context
RArṇ, 5, 12.1
  kāñcanī vanarājī ca kākamācī ca keśinī /Context
RArṇ, 5, 39.3
  kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //Context
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Context
RArṇ, 7, 113.1
  gaurīphalāni kṣurako rajanītumburūṇi ca /Context
RArṇ, 7, 113.1
  gaurīphalāni kṣurako rajanītumburūṇi ca /Context
RArṇ, 8, 80.2
  karavīraṃ devadāruṃ saralaṃ rajanīdvayam //Context
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 3, 128.2
  karavīraṃ devadāru saralo rajanīdvayam //Context
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Context
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Context
RCint, 6, 49.1
  prathame rajanīcūrṇaṃ dvitīye ca yavānikām /Context
RCint, 7, 16.1
  haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /Context
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Context
RCint, 8, 248.1
  viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /Context
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Context
RCūM, 10, 118.1
  haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Context
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Context
RCūM, 14, 147.1
  sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /Context
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Context
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Context
RCūM, 9, 24.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Context
RHT, 16, 4.1
  dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /Context
RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 4, 8.2
  hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam //Context
RMañj, 6, 218.1
  kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Context
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Context
RMañj, 6, 338.0
  pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //Context
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Context
RPSudh, 4, 96.1
  dālayecca rase nāgaṃ sinduvāraharidrayoḥ /Context
RPSudh, 5, 125.1
  śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /Context
RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Context
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Context
RRÅ, R.kh., 7, 54.2
  jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //Context
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Context
RRÅ, R.kh., 8, 76.1
  niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /Context
RRÅ, R.kh., 8, 76.2
  gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //Context
RRÅ, R.kh., 8, 97.2
  śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //Context
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Context
RRÅ, V.kh., 10, 23.2
  khādiraṃ devadāruṃ ca dviniśā raktacandanam //Context
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Context
RRÅ, V.kh., 13, 53.1
  haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /Context
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Context
RRÅ, V.kh., 13, 61.2
  rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam //Context
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Context
RRÅ, V.kh., 13, 78.1
  rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Context
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Context
RRÅ, V.kh., 16, 9.1
  gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /Context
RRÅ, V.kh., 18, 174.1
  rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /Context
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Context
RRÅ, V.kh., 19, 72.1
  bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /Context
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Context
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Context
RRÅ, V.kh., 2, 13.2
  kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //Context
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Context
RRÅ, V.kh., 2, 43.3
  kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 3, 7.2
  muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //Context
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Context
RRS, 10, 89.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Context
RRS, 11, 40.1
  haridrāṅkolaśampākakumārītriphalāgnibhiḥ /Context
RRS, 11, 56.2
  kākamācī mahārāṣṭrī haridrā tilaparṇikā //Context
RRS, 11, 104.1
  niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /Context
RRS, 2, 66.2
  vajrakandaniśākalkaphalacūrṇasamanvitam //Context
RRS, 2, 150.1
  haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RRS, 2, 154.1
  sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /Context
RRS, 2, 155.1
  lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /Context
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Context
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Context
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Context
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Context
RRS, 5, 172.1
  sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /Context
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Context
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Context
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Context
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /Context
ŚdhSaṃh, 2, 12, 145.2
  haridrāvāriṇā caiva mocakandarasena ca //Context
ŚdhSaṃh, 2, 12, 205.1
  kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Context
ŚdhSaṃh, 2, 12, 208.1
  catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /Context