References

RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Context
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Context
RArṇ, 8, 52.1
  śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /Context
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Context
RRÅ, V.kh., 17, 31.2
  phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //Context
RRÅ, V.kh., 17, 40.2
  bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //Context
RRÅ, V.kh., 17, 44.1
  meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /Context
RRÅ, V.kh., 17, 49.2
  asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //Context
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Context
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Context
RRÅ, V.kh., 19, 73.2
  tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //Context
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Context