Fundstellen

RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Kontext
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Kontext
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Kontext
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Kontext
RājNigh, 13, 44.2
  āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /Kontext
RājNigh, 13, 44.3
  ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //Kontext
RājNigh, 13, 44.3
  ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //Kontext
RājNigh, 13, 44.3
  ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //Kontext
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext