References

RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Context
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RRÅ, R.kh., 8, 89.2
  nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //Context
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Context
RRÅ, V.kh., 1, 35.2
  dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //Context
RRÅ, V.kh., 10, 12.2
  tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //Context
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Context
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Context
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Context
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Context
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Context
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Context
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 18, 158.3
  jāyate kuṃkumābhastu rasendro balavattaraḥ //Context
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Context
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Context
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Context
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Context
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Context
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Context
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Context
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Context
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Context
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Context
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Context
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Context
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Context
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Context