References

RCūM, 12, 57.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Context
RCūM, 12, 64.1
  rāmaṭhādikavargeṇa pramilati na saṃśayaḥ /Context
RCūM, 14, 20.2
  snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Context
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Context
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Context