References

RRS, 3, 10.1
  nijagandhena tānsarvānharṣayansarvadānavān /Context
RRS, 3, 19.2
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Context
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context