References

RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Context
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Context
RCūM, 16, 54.2
  ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //Context